Samskrit-2

Duration of Program

60 Hours

Code:

VSF003

Credits: 3

L-T-P Ratio: 2-0-1

प्रक्रमस्य रचयिता – डॉ. तिलकः राव

Objectives

  • अध्येतृभ्यः संस्कृतभाषया विरचितशास्त्रीयग्रन्थानां पारिभाषिकोपयुक्तीनां परिचयः, ततः स्वयं शास्त्रग्रन्थपठनाय प्रेरणा च

Outcome

  • पूर्वसिद्धता – VSF002 Samskrit-1 इति प्रक्रमस्य पूर्तिः

Detailed syllabus:

विषयः – विभक्तीनां प्रयोगाः

उद्देश्यम् – कारकविभक्तीनां सम्यक्तया अवगमनम्, उपपदविभक्तीनां ज्ञानम्, सति-सप्तमीप्रयोगस्य अवगमनं, विशेष्यविशेषणयोः सम्बन्धः

घण्टाः – 10

  1. विना, अन्तरेण, दूरे इत्यादीनां प्रयोगे विभक्तयः
  2. सति-सप्तमी
  3. विशेषण-विशेष्यभावः (यल्लिङ्गं यद्ववचनं या च विभक्तिर्विशेष्यस्य तल्लिङ्गं तद्वचनं सा च विभक्तिर्विशेषणस्य)
विषयः – समासः

उद्देश्यम् – समस्तपदस्य अर्थावधारणसामर्थ्यवर्धनम्

घण्टाः – 6

  1. समासनिर्णयक्रमः
  2. समासस्य भेदाः (तत्पुरुषः, द्वन्द्वः, बहुव्रीहिः, अव्ययीभावः)
  3. दीर्घवाक्येषु विग्रहः
विषयः – शास्त्रे उपयुज्यमानानां कृत्तद्धितप्रत्ययानां परिचयः

उद्देश्यम् – शब्दकोशानाम् अनवलम्बनेन प्रसिद्धपदानाम् अर्थनिर्णयः, धातुपाठस्य साहाय्येन स्वतन्त्रतया अर्थग्रहणम्

घण्टाः – 10

  1. केचन प्रसिद्धाः कृत्प्रत्ययाः – ण्वुल्, ल्युट्, अनीयर्, क्त, क्तवतु, तव्यत्, तुमुन्, तृच्, क्त्वा, ल्यप्, यत्, ण्यत्, क्यप्, घञ्, अच्, अप्, क्तिन्, अ, युच्, उ, शतृ, शानच्
  2. धातुपाठस्य उपयोगद्वारा प्रत्ययानां साहाय्येन अर्थावधारणक्रमबोधनम्
  3. केचन प्रसिद्धाः तद्धितप्रत्ययाः – वत्प्रत्ययः, भावर्थकप्रत्ययाः, पूरणार्थकप्रत्ययाः, मत्वर्थकप्रत्ययाः, तसिलादयः (थाल्, दा), च्वि, अतिशयार्थकाः
  4. प्रत्ययान्तानां स्त्रीलिङ्गरूपाणि
  5. व्याकरणे प्रत्ययानां योजनस्य यः क्रमः तस्य परिचयः
विषयः – वाक्यावगमप्रकारः

उद्देश्यम् – शास्त्रीयवाक्यानाम् अर्थस्य सम्यक्तया ग्रहणम्

घण्टाः – 7

  1. प्रयोगपरिवर्तनम्
  2. आकाङ्क्षापद्धतिः
  3. अन्वयक्रमः
  4. यत्तदोर्नित्यसम्बन्धः
  5. तात्पर्यनिर्णयक्रमः
विषयः – शास्त्रीयविषयोपस्थापनक्रमः

उद्देश्यम् – भाष्यादिव्याख्यानग्रन्थानां सुलभतया अवगमनम्

घण्टाः –  6

  1. उद्देशः लक्षणं परीक्षा
  2. पञ्चभिः अवयवैः निरूपणम्
  3. पूर्वोपक्षोपस्थापनम् (उत्थापिताकाङ्क्षा) / प्रश्नस्य उपस्थापनम् (उत्थिताकाङ्क्षा) –
    1. ननु………, अत आह
    2. न च…….. वाच्यम्
  • केचित्/केचित्तु/अपरे/परे/अन्ये
  1. स्यादेतत्
  2. यद्यप्युक्तं ……तन्न
  3. यद्यप्याहुः
  • यत्तु……आहुः
  1. पक्षान्तरोपस्थापनक्रमः
    1. यद्वा
  2. सिद्धान्तोपस्थापनक्रमः
    1. एवञ्च
    2. इति भावः
  • इत्यर्थः
  1. वस्तुतस्तु…. आहुः
  2. फलति/फलितोऽर्थः
  3. इति न्याय्यम्
  • तस्मात्
  • इति दिक्
  1. हेतूपस्थापनप्रकारः
    1. हि
    2. अत एव
  • पञ्चमीप्रयोगः
  1. किञ्च (हेत्वन्तरयोजनम्)
विषयः – पारिभाषिकपदानां परिचयः

उद्देश्यम् – तत्तच्छात्रीयपारिभाषिकपदानां ज्ञानम्

घण्टाः –  15

  1. नव्यन्यायभाषाप्रदीपः
  2. तर्कसङ्ग्रहस्य उद्देशग्रन्थः (न्यायवेदान्तयोः पदार्थज्ञानार्थम्)
  3. व्याकरणे संज्ञाः/सूत्रभेदः
  4. गणितज्योतिषयोः पारिभाषिकपदानि
  5. आयुर्वेदस्य पारिभाषिकपदानि
  6. साङ्ख्ययोगयोः पारिभाषिकपदानि
  7. अर्थशास्त्रस्य पारिभाषिकपदानि
  8. वेदान्तपारिभाषिकपदानि
विषयः – शास्त्रग्रन्थानां पठनाभ्यासः

उद्देश्यम् – शास्त्रग्रन्थानां स्वाध्यायक्रमपरिज्ञानम्

घण्टाः –  6

अर्थशास्त्रादिग्रन्थानां चितभागस्य पठनाभ्यासः

विषयः – सुभाषितादीनाम् अवगमनम्

उद्देश्यम् – सरलकथानां पठनाभ्यासः, सरलश्लोकानाम् अवगमनं, पदानाम् अन्वयः

घण्टाः –  5

  1. चिताः कथाः।
  2. चितानि सुभाषितानि

उपयुक्तपुस्तकानि

  1. प्रथमदीक्षा, राष्ट्रियसंस्कृतसंस्थानम्, नवदेहली
  2. अभ्यासपुस्तकम्, विश्वासः, संस्कृतभारती, बेङ्गलूरु
  3. अभ्यासदर्शिनी, जनार्दन हेगडे, संस्कृतभारती, बेङ्गलूरु
  4. हिन्दीसंस्कृतशब्दकोषः, श्रीप्रकाशपाण्डेयः, संस्कृतभारती, नवदेहली
  5. संस्कृतव्यवहारसाहस्री, संस्कृतभारती, बेङ्गलूरु
Shopping cart
There are no products in the cart!
Continue shopping
0